A 554-26 Pūrvapakṣāvalī
Manuscript culture infobox
Filmed in: A 554/26
Title: Pūrvapakṣāvalī
Dimensions: 24 x 9 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6275
Remarks: A 1314/3; + A 554/27
Reel No. A 554-26
Inventory No. 56484
Title Pūrvapakṣāvalī
Remarks
Author Horila Śarman
Subject Vyākaraṇa
Language Sanskrit
Text Features A collection of questions on the Sūtras of Pāṇini put to the assembly of Paṇḍits at Poona. In the NCC the author is given as Horila Śarman.
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 9.0 cm
Binding Hole
Folios 12
Lines per Folio 9
Foliation figures in the top of the left-hand margin and in the bottom of the right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/ 6275
Manuscript Features
Above the foliation in the left-hand margin, the word śrīḥ is written on each folio. Above the foliation in the right-hand margin, the word guruḥ is written on each folio. On the back of folio 1, the title of the work (pūrvapakṣāvalī) has been inscribed by some employee of the NAK.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
halādiḥ śeṣaḥ<ref>Pāṇ 7.4.60.</ref> atra lopo bhyāsasyety ato ʼdhyāsasyety anuvarttate yady api abhyāsasyādir hal śiṣyata iti vākye ādihalāta eva grahaṇāt pratyāsaty āśeṣagrahaṇasāmarthyaṃ labhyaine (!) halo lupyanta iti vākye tādṛśasyaivābhyāsasya grahaṇaṃ prāpnoti tathāpi lakṣyānu(duṣ)yāptinyāyāśrayeṇābhyāsamātragrahaṇaṃ bodhyaṃ yatrāsaṃhitāyāṭe ʼhalādiḥ śeṣa iti chedaḥ abhyāsasyāhal halabhāvo bhavati yatrādiḥ sa tatra ṣiṣyata (!) ity athān (!) na doṣaḥ āder hal aśeṣokteḥ pratyāsatyāgasya hala eva lopa itaranivṛttipūrvakāvasthāne śeṣaśabdasya vṛttir ity āśayanenāha ʼnye hala iti hrasvaḥ 1 (ṣṭha)piniṣedhānāpattiḥ na śasadadeti<ref>Cf. Pāṇ 6.4.126.</ref> sūtre guṇagrahaṇasya tu na vaiyyarthyaṃ paparatuḥ paparur ityādau ṛcchatyṛtām<ref>Cf. Pāṇ 7.4.11.</ref> iti guṇe halābhyāsalopanivṛtyācaritārthatvāt kecid itthaṃ samādhānaṃ kurvanti kevalaṃ dīrghaṛkārasthale guṇagrahaṇasya labdhvāvakāśatve sati guṇagrahaṇam apahāya tatsthāne ṛgrahaṇ⟪e⟫m eva kuryyāt samānyato grahaṇaṃ vijānīyasthāniko vijātīya guṇo gṛhyate iti guṇagrahaṇasāmarthāt sasaritha paparitha ityādāv eva niṣedhaḥ papaciteti tu nāsya viṣayaḥ vijātīyasthāvīkaguṇasyābhāvād iti kaiyatapaṃthena kāyya(bh)upapattiḥ
(fol. 1v1–9)
End
siddhi evaṃ vajāgaryād ityādāv api viśeṣavihite kitvenātideśakasya sārvadhātukam api ditiṅitvasya bādhe ṅibhinnaviṣayatvād guṇaḥ siddhaḥ samādhikalayatusūrathadarśinaḥ a.opotaḥ atrānonasū (!) ity astu na ca priyās ta ityādau a.opetasya saṃyogādilopalatvaṇatveṣṭitivāttike (!) sthānivadbhāvāt ṣṭutvaṃ na nasādetubhajulādeśatvāt sthāni(va)tvābhāvāt ṣṭutvaṃ syād iti vācyam priyāṣṭanaśabde pare tu svamataśeṣ⟪e⟫aparyālocanena tadanabhidhānasyaiva lābhāvāt atra vibhāvayantu samādhānaṃ sūkṣmadhiyaḥ acaḥ parasmin pūrvavidhau ava evādeśa ity arthāt tena marutam ācaṣṭe mārayatītyādau na sthānivadbhāvaḥ atra prayoge yo ʼcasthāniko na tu sūtre upātācasthāni ity arthaḥ tena ṇilopāder anena sthānivadbhāvaḥ atra eva ca ṅyaranir(h)āsa iti sthānivatvapratiṣadho (!) ṇyantāṇivi acītyādi siddhārtha(va)ḥ sārthaka ity uktaśekhare juhuta iti pratikam ādāya śloḥ sthānivatvena śa.tvam ādāya na guṇaḥ aparanimiktakatvā (!) || ❁ || cha || cha || ❁ ||
(fol. 12r1–8)
Microfilm Details
Reel No. A 554/26
Date of Filming 08-05-1973
Exposures 15
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by OH
Date 10-11-2006
<references/>